B 359-37 Utpātaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/37
Title: Utpātaśānti
Dimensions: 25 x 9 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1612
Remarks:


Reel No. B 359-37 Inventory No. 80313

Title Utpātaśānti

Subject Karmakāṇḍa

Language Sanskrit

Reference (Utpātaśāntiprakaraṇa) SSP, p.12b, no. 610

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 9.0 cm

Folios 17

Lines per Folio 9

Foliation figures in middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1612

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahāmāyāyai ||

mahāvidyāṃ pravakṣyām,i mahāvidyā[ṃ] mahāyasāṃ ||

brāhmaṇas tejasas tulyaṃ rudra†tanniyagandhanīṃ† ||

sarvakāmapradā devi sarvopadravanāśa(!)nī ||

upadraveṣu rāṣṭreṣu grāmeṣu nagareṣū ca ||

⟪śavā⟫ [[gavāprasūyate]] masvānā(!) mārjjārasya ca ye narāḥ |

indradhvajanipātāś ca bhūmikampāś ca dāruṇāḥ |

yasmā[[t]] hi [[‥]] kālavṛṣṭiś ca māruteṣu ca dāruāḥ |

somārkkayor uparāge utpātetyantadāruṇe || (fol. 1r1–5)

End

sāhasraṃ dalakaṃ rājan mṛtīśena satva taṃ |

gavām ekāṃ dvije dadyān madhubhāṇḍaṃ viśeṣataḥ ||

bhojyāni vividhannāni dātavyaṃ bandhuvargake |

kuṇḍalaṃ hārakeyūram ācāryāya pradāpayet ||

na bhaviṣyati mahāmārī ekacchānti kṛte sati |

tasmāt sarvvaprayatnena kuruśāntiṃ mahībuja ||

śānti⟨nā⟩[[tu]] kiyamānena śāntir na bhavate ʼnyathā || 14 ||

athātaḥ saṃpravakṣyāmi bhūmikampasya bhūtale | (fol. 16r5–9)

=== Colophon ===x

Microfilm Details

Reel No. B 359/37

Date of Filming 28-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-07-2009

Bibliography