B 359-37 Utpātaśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/37
Title: Utpātaśānti
Dimensions: 25 x 9 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1612
Remarks:
Reel No. B 359-37 Inventory No. 80313
Title Utpātaśānti
Subject Karmakāṇḍa
Language Sanskrit
Reference (Utpātaśāntiprakaraṇa) SSP, p.12b, no. 610
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 9.0 cm
Folios 17
Lines per Folio 9
Foliation figures in middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1612
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahāmāyāyai ||
mahāvidyāṃ pravakṣyām,i mahāvidyā[ṃ] mahāyasāṃ ||
brāhmaṇas tejasas tulyaṃ rudra†tanniyagandhanīṃ† ||
sarvakāmapradā devi sarvopadravanāśa(!)nī ||
upadraveṣu rāṣṭreṣu grāmeṣu nagareṣū ca ||
⟪śavā⟫ [[gavāprasūyate]] masvānā(!) mārjjārasya ca ye narāḥ |
indradhvajanipātāś ca bhūmikampāś ca dāruṇāḥ |
yasmā[[t]] hi [[‥]] kālavṛṣṭiś ca māruteṣu ca dāruāḥ |
somārkkayor uparāge utpātetyantadāruṇe || (fol. 1r1–5)
End
sāhasraṃ dalakaṃ rājan mṛtīśena satva taṃ |
gavām ekāṃ dvije dadyān madhubhāṇḍaṃ viśeṣataḥ ||
bhojyāni vividhannāni dātavyaṃ bandhuvargake |
kuṇḍalaṃ hārakeyūram ācāryāya pradāpayet ||
na bhaviṣyati mahāmārī ekacchānti kṛte sati |
tasmāt sarvvaprayatnena kuruśāntiṃ mahībuja ||
śānti⟨nā⟩[[tu]] kiyamānena śāntir na bhavate ʼnyathā || 14 ||
athātaḥ saṃpravakṣyāmi bhūmikampasya bhūtale | (fol. 16r5–9)
=== Colophon ===x
Microfilm Details
Reel No. B 359/37
Date of Filming 28-10-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 16-07-2009
Bibliography